Yānā'nuttaryaparicchedaḥ pañcamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

यानाऽनुत्तर्यपरिच्छेदः पञ्चमः

yānā'nuttaryaparicchedaḥ pañcamaḥ



ānuttaryaṃprapattau hi punarālambane matam|

samudāgama uddiṣṭaṃ pratipattistu ṣaḍ vidhā||1||



paramā'tha manaskāre anudharme'ntavarjane|

viśiṣṭā cāviśiṣṭā ca paramā dvādaśātmikā||2||



audāryamāyatatvañca adhikaro'kṣayātmatā|

nairantaryamakṛcchratvaṃ vittatvañca parigrahaḥ||3||



ārambhaprāptiniṣyandaniṣpattiḥ paramā matā|

tataśca paramārthena daśa pāramitā matāḥ||4||



dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā|

praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa||5||



anugraho'vighātaśca karma tasya ca marṣaṇam|

guṇavṛddhiśca sāmarthyamavatāravimocane||6||



akṣayatvaṃ sadā vṛttirniyataṃ bhogapācane|

yathāprajñaptito dharmamahāyānamanaskriyā||7||



bodhisattvasya satataṃ prajñayā triprakārayā|

dhātupuṣṭayaipraveśāya cārthasiddhyai bhavatyasau||8||



saṃyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ|

lekhanā pūjanā dānaṃ śravaṇaṃ vācanod grahaḥ||9||



prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat|

ameyapuṇyaskandhaṃ hi caritaṃ tad daśātmakam||10||



viśeṣādakṣayatvācca parānugrahato'śamāt|

avikṣiptā'viparyāsapraṇatā cā'nudhārmikī||11||



vyutthānaṃ viṣaye sārastathāsvādalayoddhavaḥ|

sambhāvanā'bhisandhiśca manaskāre'pyahaṃkṛtiḥ||12||



hīnacittañca vikṣepaḥ parijñeyo hi dhīmatā|

vyañjanā'rthamanaskāre'visāre lakṣaṇadvaye||13||



aśuddhaśuddhāvāgantukatve'trāsitā'nunnatau|

saṃyogāt saṃstavāccaiva viyogādapyasaṃstavāt||14||



arthasattvamasattvañca vyañjane so'viparyayaḥ|

dvayena pratibhāsatvaṃ tathā cā'vidyamānatā||15||



arthe sa cā'viparyāsaḥ sadasattvena varjitaḥ|

tajjalpabhāvito jalpamanaskārastadāśrayaḥ||16||



manaskāre'viparyāso dvayaprakhyānakāraṇe|

māyādivadasattvañca sattvañcā'rthasya tanmatam||17||



so'visāre'viparyāso bhāvā'bhāvā'visārataḥ|

sarvasya nāmamātratvaṃ sarvakalpā'pravṛttaye||18||



svalakṣaṇe'viparyāsaḥ paramārthe svalakṣaṇe|

dharmadhātuvinirmukto yasmād dharmo na vidyate||19||



sāmānyalakṣaṇantasmāt sa ca tatrā'viparyayaḥ|

viparyastamanaskārā'vihāniparihāṇitaḥ||20||



tadaśuddhirviśuddhiśca sa ca tatrā'viparyayaḥ|

dharmadhātorviśuddhatvāt prakṛtyā vyomavatpunaḥ||21||



dvayasyāgantukatvaṃ hi sa ca tatrā'viparyayaḥ|

saṃkleśaśca viśuddhiśca dharmapudgalayorna hi||22||



asattvāt trāsatāmānau nā'taḥ so'trā'viparyayaḥ|

pṛthaktvaikatvamantaśca tīrthyaśrāvakayorapi||23||



samāropā'pavādā'nto dvidhā pudgaladharmayoḥ|

vipakṣapratipakṣā'ntaḥ śāśvatocchedasaṃjñitaḥ||24||



grāhyagrāhakasaṃkleśavyavadāne dvidhā tridhā|

vikalpadvayatā'ntaśca sa ca saptavidho mataḥ||25||



bhāvā'bhāve praśāmye'tha śamane trāsyatadbhaye|

grāhyagrāhe'tha samyaktvamithyātve vyāpṛtau na ca||26||



ajanmasamakālatve sa vikalpadvayā'ntatā|

viśiṣṭā cā'viśiṣṭā ca jñeyā daśasu bhūmiṣu||27||



vyavasthānantato dhātuḥ sādhyasādhanadhāraṇā|

avadhārapradhārā ca prativedhaḥ pratānatā||28||



pragamaḥ praśaṭhatvañca prakarṣālambanammatam|

avaikalyā'pratikṣepo'vikṣepaśca prapūraṇā||29||



samutpādo nirūḍhiśca karmaṇyatvā'pratiṣṭhitā|

nirāvaraṇatā tasyā'praśrabdhisamudāgamaḥ||30||



śāstraṃ madhyavibhāgaṃ hi gūḍhasārārthameva ca|

mahārthañcaiva sarvārthaṃ sarvā'narthapraṇodanam||31||



||iti yānānuttarya paricchedaḥ pañcamaḥ||

samāptā madhyāntavibhāgakārikāḥ